अज्ञानेनापिहिते विज्ञाने कर्म किं कुरुते । ajñānenāpihite vijñāne karma kiṃ kurute |

Sanskrit quote nr. 450 (Maha-subhashita-samgraha) Sanskrit text: अज्ञानेनापिहिते विज्ञाने कर्म किं कुरुते । विकले चक्षुषि तमसा व्यादाय मुखं किमीक्षेत ॥ ajñānenāpihite vijñāne karma kiṃ kurute | vikale cakṣuṣi tamasā vyādāya…

अज्ञानेन पराङ्मुखीं परिभवादाश्लिष्य मां दुःखितां किं लब्धं शठ दुर्नयेन नयता सौभाग्यमेतां दशाम् । ajñānena parāṅmukhīṃ paribhavādāśliṣya māṃ duḥkhitāṃ kiṃ labdhaṃ śaṭha durnayena nayatā saubhāgyametāṃ daśām |

Sanskrit quote nr. 449 (Maha-subhashita-samgraha) Sanskrit text: अज्ञानेन पराङ्मुखीं परिभवादाश्लिष्य मां दुःखितां किं लब्धं शठ दुर्नयेन नयता सौभाग्यमेतां दशाम् । पश्यैतद्दयिताकुचव्यतिकरोन्मृष्टाङ्गरागारुणं वक्षस्ते मलतैलपङ्कशबलैर्वेणीपदैरङ्कितम् ॥ ajñānena parāṅmukhīṃ paribhavādāśliṣya māṃ duḥkhitāṃ kiṃ…

अज्ञानामविरामलौकिकवचोभाजाममीषां पुनर् मन्त्रोच्चारण एव पर्यवसितं मौनव्रतं कर्मसु । ajñānāmavirāmalaukikavacobhājāmamīṣāṃ punar mantroccāraṇa eva paryavasitaṃ maunavrataṃ karmasu |

Sanskrit quote nr. 448 (Maha-subhashita-samgraha) Sanskrit text: अज्ञानामविरामलौकिकवचोभाजाममीषां पुनर् मन्त्रोच्चारण एव पर्यवसितं मौनव्रतं कर्मसु । ग्रामायव्ययलेखनेन नयतां कालानशेषानहो पारंपर्यत ईदृशामिह नृणां ब्राह्मण्यमन्यादृशम् ॥ ajñānāmavirāmalaukikavacobhājāmamīṣāṃ punar mantroccāraṇa eva paryavasitaṃ maunavrataṃ karmasu…

अज्ञानामवनीभुजामहरः स्वर्णाभिषेकोत्सवाज् ज्ञातुः श्रीयुवरङ्गभूपरसिकश्लाघैव संमानना । ajñānāmavanībhujāmaharaḥ svarṇābhiṣekotsavāj jñātuḥ śrīyuvaraṅgabhūparasikaślāghaiva saṃmānanā |

Sanskrit quote nr. 447 (Maha-subhashita-samgraha) Sanskrit text: अज्ञानामवनीभुजामहरः स्वर्णाभिषेकोत्सवाज् ज्ञातुः श्रीयुवरङ्गभूपरसिकश्लाघैव संमानना । सारासारविवेकशून्यरमणीसंभोगसाम्राज्यतः सारज्ञेन्दुमुखीविलोककपटश्चातुर्ययूनां मुदे ॥ ajñānāmavanībhujāmaharaḥ svarṇābhiṣekotsavāj jñātuḥ śrīyuvaraṅgabhūparasikaślāghaiva saṃmānanā | sārāsāravivekaśūnyaramaṇīsaṃbhogasāmrājyataḥ sārajñendumukhīvilokakapaṭaścāturyayūnāṃ mude ||

अज्ञानान्निरयं याति तथाज्ञानेन दुर्गतिम् । ajñānānnirayaṃ yāti tathājñānena durgatim |

Sanskrit quote nr. 446 (Maha-subhashita-samgraha) Sanskrit text: अज्ञानान्निरयं याति तथाज्ञानेन दुर्गतिम् । अज्ञानात् क्लेशमाप्नोति तथापत्सु निमज्जति ॥ ajñānānnirayaṃ yāti tathājñānena durgatim | ajñānāt kleśamāpnoti tathāpatsu nimajjati ||

error: Content is the copyright of Shivesh Pratap.