अंशुकं हृतवता तनुबाहुस्वस्तिकापिहितमुग्धकुचाग्रा । aṃśukaṃ hṛtavatā tanubāhusvastikāpihitamugdhakucāgrā |

महासुभाषितसंग्रह (Mahāsubhāṣitasaṃgraha) श्लोक 2 Sanskrit text: अंशुकं हृतवता तनुबाहुस्वस्तिकापिहितमुग्धकुचाग्रा । भिन्नशङ्खवलयं परिणेत्रा पर्यरम्भि रभसादचिरोढा ॥ aṃśukaṃ hṛtavatā tanubāhusvastikāpihitamugdhakucāgrā | bhinnaśaṅkhavalayaṃ pariṇetrā paryarambhi rabhasādaciroḍhā ||  ⎼⎼⏑¦⎼⎼⏑¦⏑⎼⏑¦⎼⎼¦¦⎼⎼⏑¦⎼⎼⏑¦⏑⎼⏑¦⎼⎼¦¦ ⎼⎼⏑¦⎼⎼⏑¦⏑⎼⏑¦⎼⎼¦¦⎼⎼⏑¦⎼⎼⏑¦⏑⎼⏑¦⎼⎼¦¦ Meter name: Rathoddhatā; Type:…

अंशवस्तव निशाकर नूनं कल्पितास्तरुणकेतकखण्डैः। aṃśavastava niśākara nūnaṃ kalpitāstaruṇaketakakhaṇḍaiḥ |

महासुभाषितसंग्रह (Mahāsubhāṣitasaṃgraha) श्लोक 1   अंशवस्तव निशाकर नूनं कल्पितास्तरुणकेतकखण्डैः । येन पाण्डुरतरद्युतयो नः कण्टकैरिव तुदन्ति शरीरम् ॥ aṃśavastava niśākara nūnaṃ kalpitāstaruṇaketakakhaṇḍaiḥ | yena pāṇḍurataradyutayo naḥ kaṇṭakairiva tudanti śarīram ||  ⎼⎼⏑¦⎼⎼⏑¦⏑⎼⏑¦⎼⎼¦¦⎼⎼⏑¦⎼⎼⏑¦⏑⎼⏑¦⎼⎼¦¦…

error: Content is the copyright of Shivesh Pratap.