अंशवस्तव निशाकर नूनं कल्पितास्तरुणकेतकखण्डैः। aṃśavastava niśākara nūnaṃ kalpitāstaruṇaketakakhaṇḍaiḥ |

महासुभाषितसंग्रह (Mahāsubhāṣitasaṃgraha) श्लोक 1   अंशवस्तव निशाकर नूनं कल्पितास्तरुणकेतकखण्डैः । येन पाण्डुरतरद्युतयो नः कण्टकैरिव तुदन्ति शरीरम् ॥ aṃśavastava niśākara nūnaṃ kalpitāstaruṇaketakakhaṇḍaiḥ | yena pāṇḍurataradyutayo naḥ kaṇṭakairiva tudanti śarīram ||  ⎼⎼⏑¦⎼⎼⏑¦⏑⎼⏑¦⎼⎼¦¦⎼⎼⏑¦⎼⎼⏑¦⏑⎼⏑¦⎼⎼¦¦…

श्रिय: प्रसूते विपद: रुणद्धि, यशांसि दुग्धे मलिनं प्रमार्ष्टि। shriya prasute vipada runaddhi, yashansi dugdhe malinam pramarshti

श्रिय: प्रसूते विपद: रुणद्धि, यशांसि दुग्धे मलिनं प्रमार्ष्टि। संस्कार सौधेन परं पुनीते, शुद्धा हि बुद्धि: किलकामधेनु:॥ shriya: prasute vipada: runaddhi, yashansi dugdhe malinam pramarshti| sanskara saudhena param punite, shuddha hi…

अभयं मित्रादभयममित्रात् अभयं ज्ञातादभयं पुरो य:। abhayam mitradabhayamamitrat abhayam jnatadabhayam puro ya:

अभयं मित्रादभयममित्रात् अभयं ज्ञातादभयं पुरो य:। अभयं नक्तमभयं दिवा न: सर्वा आशा मम मित्रं भवन्तु॥ (अथर्ववेद) abhayam mitradabhayamamitrat abhayam jnatadabhayam puro ya:| abhayam naktamabhayam diva na: sarva asha mama mitram…

यतो यतः समीहसे ततो नो अभयं कुरु | yato yatah samihase tato no abhayam kuru

यतो यतः समीहसे ततो नो अभयं कुरु। शन्नः कुरु प्रजाभ्योऽभयं नः पशुभ्यः॥ (यजुर्वेद) yato yatah samihase tato no abhayam kuru| shannah kuru prajabhyo’bhayam nah pashubhyah||   हिंदी अर्थ: (हे परमेश्वर!)…

आ ब्रह्मन् ब्राह्मणो ब्रह्मवर्चसी जायताम् | राष्ट्राभिवर्द्धन मंत्र शुक्ल यजुर्वेद | Om aa brahman brahmano

वैदिक राष्ट्रगान राष्ट्राभिवर्द्धन मंत्र (आ ब्रह्मन् ब्राह्मणो ब्रह्मवर्चसी जायताम्) Prayer of National Aspirations (Om aa brahman brahmano)   ॐ आ ब्रह्मन् ब्राह्मणो ब्रह्मवर्चसी जायताम् आराष्ट्रे राजन्यः शूर इषव्योऽतिव्याधी महारथो जायताम्…

error: Content is the copyright of Shivesh Pratap.