अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति । ajñaścāśraddadhānaśca saṃśayātmā vinaśyati |

Sanskrit quote nr. 455 (Maha-subhashita-samgraha) Sanskrit text: अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति । नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥ ajñaścāśraddadhānaśca saṃśayātmā vinaśyati | nāyaṃ loko’sti na paro na sukhaṃ saṃśayātmanaḥ…

अज्ञानोपहतो बाल्ये यौवने मदनाहतः । ajñānopahato bālye yauvane madanāhataḥ |

Sanskrit quote nr. 454 (Maha-subhashita-samgraha) Sanskrit text: अज्ञानोपहतो बाल्ये यौवने मदनाहतः । शेषे कलत्रचिन्तार्तः किं करोतु कदा जनः ॥ ajñānopahato bālye yauvane madanāhataḥ | śeṣe kalatracintārtaḥ kiṃ karotu kadā janaḥ…

अज्ञानैकहतो बाल्ये यौवने गृहतत्परः । ajñānaikahato bālye yauvane gṛhatatparaḥ |

Sanskrit quote nr. 453 (Maha-subhashita-samgraha) Sanskrit text: अज्ञानैकहतो बाल्ये यौवने गृहतत्परः । वार्धकेऽपत्यचिन्तार्तः कर्मभिर्बध्यते पुनः ॥ ajñānaikahato bālye yauvane gṛhatatparaḥ | vārdhake’patyacintārtaḥ karmabhirbadhyate punaḥ ||

अज्ञानेनावृतो लोको लोभेन च वशीकृतः । ajñānenāvṛto loko lobhena ca vaśīkṛtaḥ |

Sanskrit quote nr. 452 (Maha-subhashita-samgraha) Sanskrit text: अज्ञानेनावृतो लोको लोभेन च वशीकृतः । सङ्गन बहुभिर्नष्टस् तेन स्वर्गं न गच्छति ॥ ajñānenāvṛto loko lobhena ca vaśīkṛtaḥ | saṅgana bahubhirnaṣṭas tena svargaṃ…

अज्ञानेनावृतो लोको मात्सर्यान्न प्रकाशते । ajñānenāvṛto loko mātsaryānna prakāśate |

Sanskrit quote nr. 451 (Maha-subhashita-samgraha) Sanskrit text: अज्ञानेनावृतो लोको मात्सर्यान्न प्रकाशते । लोभात् त्यजति मित्राणि सङ्गात् स्वर्गं न गच्छति ॥ ajñānenāvṛto loko mātsaryānna prakāśate | lobhāt tyajati mitrāṇi saṅgāt svargaṃ…

error: Content is the copyright of Shivesh Pratap.