अज्ञानेन पराङ्मुखीं परिभवादाश्लिष्य मां दुःखितां किं लब्धं शठ दुर्नयेन नयता सौभाग्यमेतां दशाम् । ajñānena parāṅmukhīṃ paribhavādāśliṣya māṃ duḥkhitāṃ kiṃ labdhaṃ śaṭha durnayena nayatā saubhāgyametāṃ daśām |

Spread the love! Please share!!

Sanskrit quote nr. 449 (Maha-subhashita-samgraha)
Sanskrit text:
अज्ञानेन पराङ्मुखीं परिभवादाश्लिष्य मां दुःखितां किं लब्धं शठ दुर्नयेन नयता सौभाग्यमेतां दशाम् ।
पश्यैतद्दयिताकुचव्यतिकरोन्मृष्टाङ्गरागारुणं वक्षस्ते मलतैलपङ्कशबलैर्वेणीपदैरङ्कितम् ॥

ajñānena parāṅmukhīṃ paribhavādāśliṣya māṃ duḥkhitāṃ kiṃ labdhaṃ śaṭha durnayena nayatā saubhāgyametāṃ daśām |
paśyaitaddayitākucavyatikaronmṛṣṭāṅgarāgāruṇaṃ vakṣaste malatailapaṅkaśabalairveṇīpadairaṅkitam ||

Facebook Comments

Spread the love! Please share!!

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is the copyright of Shivesh Pratap.