अज्ञानैकहतो बाल्ये यौवने गृहतत्परः । ajñānaikahato bālye yauvane gṛhatatparaḥ |

Sanskrit quote nr. 453 (Maha-subhashita-samgraha) Sanskrit text: अज्ञानैकहतो बाल्ये यौवने गृहतत्परः । वार्धकेऽपत्यचिन्तार्तः कर्मभिर्बध्यते पुनः ॥ ajñānaikahato bālye yauvane gṛhatatparaḥ | vārdhake’patyacintārtaḥ karmabhirbadhyate punaḥ ||

अज्ञानेनावृतो लोको लोभेन च वशीकृतः । ajñānenāvṛto loko lobhena ca vaśīkṛtaḥ |

Sanskrit quote nr. 452 (Maha-subhashita-samgraha) Sanskrit text: अज्ञानेनावृतो लोको लोभेन च वशीकृतः । सङ्गन बहुभिर्नष्टस् तेन स्वर्गं न गच्छति ॥ ajñānenāvṛto loko lobhena ca vaśīkṛtaḥ | saṅgana bahubhirnaṣṭas tena svargaṃ…

अज्ञानेनावृतो लोको मात्सर्यान्न प्रकाशते । ajñānenāvṛto loko mātsaryānna prakāśate |

Sanskrit quote nr. 451 (Maha-subhashita-samgraha) Sanskrit text: अज्ञानेनावृतो लोको मात्सर्यान्न प्रकाशते । लोभात् त्यजति मित्राणि सङ्गात् स्वर्गं न गच्छति ॥ ajñānenāvṛto loko mātsaryānna prakāśate | lobhāt tyajati mitrāṇi saṅgāt svargaṃ…

अज्ञानेनापिहिते विज्ञाने कर्म किं कुरुते । ajñānenāpihite vijñāne karma kiṃ kurute |

Sanskrit quote nr. 450 (Maha-subhashita-samgraha) Sanskrit text: अज्ञानेनापिहिते विज्ञाने कर्म किं कुरुते । विकले चक्षुषि तमसा व्यादाय मुखं किमीक्षेत ॥ ajñānenāpihite vijñāne karma kiṃ kurute | vikale cakṣuṣi tamasā vyādāya…

अज्ञानेन पराङ्मुखीं परिभवादाश्लिष्य मां दुःखितां किं लब्धं शठ दुर्नयेन नयता सौभाग्यमेतां दशाम् । ajñānena parāṅmukhīṃ paribhavādāśliṣya māṃ duḥkhitāṃ kiṃ labdhaṃ śaṭha durnayena nayatā saubhāgyametāṃ daśām |

Sanskrit quote nr. 449 (Maha-subhashita-samgraha) Sanskrit text: अज्ञानेन पराङ्मुखीं परिभवादाश्लिष्य मां दुःखितां किं लब्धं शठ दुर्नयेन नयता सौभाग्यमेतां दशाम् । पश्यैतद्दयिताकुचव्यतिकरोन्मृष्टाङ्गरागारुणं वक्षस्ते मलतैलपङ्कशबलैर्वेणीपदैरङ्कितम् ॥ ajñānena parāṅmukhīṃ paribhavādāśliṣya māṃ duḥkhitāṃ kiṃ…

error: Content is the copyright of Shivesh Pratap.