अज्ञानामविरामलौकिकवचोभाजाममीषां पुनर् मन्त्रोच्चारण एव पर्यवसितं मौनव्रतं कर्मसु । ajñānāmavirāmalaukikavacobhājāmamīṣāṃ punar mantroccāraṇa eva paryavasitaṃ maunavrataṃ karmasu |

Sanskrit quote nr. 448 (Maha-subhashita-samgraha) Sanskrit text: अज्ञानामविरामलौकिकवचोभाजाममीषां पुनर् मन्त्रोच्चारण एव पर्यवसितं मौनव्रतं कर्मसु । ग्रामायव्ययलेखनेन नयतां कालानशेषानहो पारंपर्यत ईदृशामिह नृणां ब्राह्मण्यमन्यादृशम् ॥ ajñānāmavirāmalaukikavacobhājāmamīṣāṃ punar mantroccāraṇa eva paryavasitaṃ maunavrataṃ karmasu…

अज्ञानामवनीभुजामहरः स्वर्णाभिषेकोत्सवाज् ज्ञातुः श्रीयुवरङ्गभूपरसिकश्लाघैव संमानना । ajñānāmavanībhujāmaharaḥ svarṇābhiṣekotsavāj jñātuḥ śrīyuvaraṅgabhūparasikaślāghaiva saṃmānanā |

Sanskrit quote nr. 447 (Maha-subhashita-samgraha) Sanskrit text: अज्ञानामवनीभुजामहरः स्वर्णाभिषेकोत्सवाज् ज्ञातुः श्रीयुवरङ्गभूपरसिकश्लाघैव संमानना । सारासारविवेकशून्यरमणीसंभोगसाम्राज्यतः सारज्ञेन्दुमुखीविलोककपटश्चातुर्ययूनां मुदे ॥ ajñānāmavanībhujāmaharaḥ svarṇābhiṣekotsavāj jñātuḥ śrīyuvaraṅgabhūparasikaślāghaiva saṃmānanā | sārāsāravivekaśūnyaramaṇīsaṃbhogasāmrājyataḥ sārajñendumukhīvilokakapaṭaścāturyayūnāṃ mude ||

अज्ञानान्निरयं याति तथाज्ञानेन दुर्गतिम् । ajñānānnirayaṃ yāti tathājñānena durgatim |

Sanskrit quote nr. 446 (Maha-subhashita-samgraha) Sanskrit text: अज्ञानान्निरयं याति तथाज्ञानेन दुर्गतिम् । अज्ञानात् क्लेशमाप्नोति तथापत्सु निमज्जति ॥ ajñānānnirayaṃ yāti tathājñānena durgatim | ajñānāt kleśamāpnoti tathāpatsu nimajjati ||

अज्ञानान्धमबान्धवं कवलितं रक्षोभिरक्षाभिधैः क्षिप्तं मोहमहान्धकूपकुहरे दुर्हृद्भिराभ्य्न्तरैः । ajñānāndhamabāndhavaṃ kavalitaṃ rakṣobhirakṣābhidhaiḥ kṣiptaṃ mohamahāndhakūpakuhare durhṛdbhirābhyntaraiḥ |

Sanskrit quote nr. 445 (Maha-subhashita-samgraha) Sanskrit text: अज्ञानान्धमबान्धवं कवलितं रक्षोभिरक्षाभिधैः क्षिप्तं मोहमहान्धकूपकुहरे दुर्हृद्भिराभ्य्न्तरैः । क्रन्दन्तं शरणागतं गतधृतिं सर्वापदामास्पदं मा मां मुञ्च महेश पेशलदृशा सत्रासमाश्वासय ॥ ajñānāndhamabāndhavaṃ kavalitaṃ rakṣobhirakṣābhidhaiḥ kṣiptaṃ mohamahāndhakūpakuhare…

अज्ञानाद्यदि वाधिपत्यरभसादस्मत्परोक्षं हृता सीतेयं प्रविमुच्यतां शठ मरुत्पुत्रस्य हस्तेऽधुना । ajñānādyadi vādhipatyarabhasādasmatparokṣaṃ hṛtā sīteyaṃ pravimucyatāṃ śaṭha marutputrasya haste’dhunā |

Sanskrit quote nr. 444 (Maha-subhashita-samgraha) Sanskrit text: अज्ञानाद्यदि वाधिपत्यरभसादस्मत्परोक्षं हृता सीतेयं प्रविमुच्यतां शठ मरुत्पुत्रस्य हस्तेऽधुना । नो चेल् लक्ष्मणमुक्तमार्गणगणच्छेदोच्छलच्छोणित- च्छत्रच्छन्नदिगन्तमन्तकपुरं पुत्रैर्वृतो यास्यसि ॥ ajñānādyadi vādhipatyarabhasādasmatparokṣaṃ hṛtā sīteyaṃ pravimucyatāṃ śaṭha marutputrasya…

error: Content is the copyright of Shivesh Pratap.