अनाहूतः प्रविशति अपृष्टो बहु भाषते | anahutah pravishati aprishto bahu bhashate

मूर्ख और दुष्ट प्रकृति के व्यक्ति पर श्लोक अनाहूतः प्रविशति अपृष्टो बहु भाषते | अविश्वस्ते विश्वसति मूढचेता नराधमः || – विदुर नीति भावार्थ – जो व्यक्ति बिना बुलाये आ धमके…

ईर्ष्यी घृणि न संतुष्टः क्रोधिनो नित्यशङ्कितः | irshyi ghrini na santushtah krodhino nityashankitah

दुःखी व्यक्ति पर श्लोक ईर्ष्यी घृणि न संतुष्टः क्रोधिनो नित्यशङ्कितः | परभाग्योपजीवी च षडेते नित्य दुःखिता || – विदुर नीति भावार्थ – अन्य व्यक्तियों से घृणा करने वाला , ईर्ष्या…

सोSस्य दोषो न मन्तव्यः क्षमा हि परमं बलं | soSsya dosho na mantavyah kshama hi paramam balam

क्षमा करने की परम शक्ति पर श्लोक सोSस्य दोषो न मन्तव्यः क्षमा हि परमं बलं | क्षमा गुणो अशक्तानां शक्तानां भूषणं क्षमा || – विदुर नीति भावार्थ – हमें किसी…

त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः | trividham narakasyedam dvaram nashanamatmanah

दुर्गुणों के त्याग पर श्लोक त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः | कामः क्रोधस्तथा लोभस्तस्मादेतत् त्रयं त्यजेत् || – विदुर नीति भावार्थ – कामवासना , क्रोध्, तथा लोभ ये दुर्गुण नरक के…

अर्थागमो नित्यमरोगिता च प्रिया च भार्या प्रियवादिनी च | arthagamo nityamarogita cha priya cha bharya priyavadini cha

सुख पर श्लोक अर्थागमो नित्यमरोगिता च प्रिया च भार्या प्रियवादिनी च | वश्यस्य पुत्रोsर्थकरी च विद्या षड् जीवलोकस्य सुखानि राजन् || – विदुर नीति भावार्थ – हे राजन् ! इस…

error: Content is the copyright of Shivesh Pratap.