ईर्ष्यी घृणि न संतुष्टः क्रोधिनो नित्यशङ्कितः | irshyi ghrini na santushtah krodhino nityashankitah

दुःखी व्यक्ति पर श्लोक ईर्ष्यी घृणि न संतुष्टः क्रोधिनो नित्यशङ्कितः | परभाग्योपजीवी च षडेते नित्य दुःखिता || – विदुर नीति भावार्थ – अन्य व्यक्तियों से घृणा करने वाला , ईर्ष्या…

सोSस्य दोषो न मन्तव्यः क्षमा हि परमं बलं | soSsya dosho na mantavyah kshama hi paramam balam

क्षमा करने की परम शक्ति पर श्लोक सोSस्य दोषो न मन्तव्यः क्षमा हि परमं बलं | क्षमा गुणो अशक्तानां शक्तानां भूषणं क्षमा || – विदुर नीति भावार्थ – हमें किसी…

अर्थागमो नित्यमरोगिता च प्रिया च भार्या प्रियवादिनी च | arthagamo nityamarogita cha priya cha bharya priyavadini cha

सुख पर श्लोक अर्थागमो नित्यमरोगिता च प्रिया च भार्या प्रियवादिनी च | वश्यस्य पुत्रोsर्थकरी च विद्या षड् जीवलोकस्य सुखानि राजन् || – विदुर नीति भावार्थ – हे राजन् ! इस…

चत्वारि ते तात गृहे वसन्तु श्रियाभिजुष्टस्य गृहस्थधर्मे | chatvari te tata grihe vasantu shriyabhijushtasya grihasthadharme

गृहस्थ का कर्तव्य एवं शरण पर श्लोक चत्वारि ते तात गृहे वसन्तु श्रियाभिजुष्टस्य गृहस्थधर्मे | वृद्धो ज्ञातिरवसन्नः कुलीनः सखा दरिद्रो भगिनी चानपत्या || – विदुर नीति भावार्थ – हे तात…

पञ्चाग्नयो मनुष्येण परिचर्याः प्रयत्नतः | panchagnayo manushyena paricharyah prayatnatah

पिता, माता, अग्नि , आत्मा तथा गुरु पर श्लोक  ***** पञ्चाग्नयो मनुष्येण परिचर्याः प्रयत्नतः | पितामाताग्निरात्मा च गुरुश्च भरतर्षभः || -विदुरनीति भावार्थ – हे राजाओं में श्रेष्ठ धृतराष्ट्र ! पिता,…

error: Content is the copyright of Shivesh Pratap.