महतामपि दानानां कालेन क्षीयते फलम्। mahatamapi dananam kalena kshiyate phalam

महतामपि दानानां कालेन क्षीयते फलम्। भीताऽभय प्रदानस्य क्षय एव न विद्यते॥ mahatamapi dananam kalena kshiyate phalam| bhita’bhaya pradanasya kshaya eva na vidyate|| हिंदी अर्थ: बडे से बड़े दान का भी…

यो भूतेष्वभयं दद्यात् भूतेभ्यस्तस्य नो भयम्। yo bhuteshvabhayam dadyat bhutebhyastasya no bhayam

यो भूतेष्वभयं दद्यात् भूतेभ्यस्तस्य नो भयम्। यादृग् वितीर्यते दानं तादृगासाद्यते फलम्॥ yo bhuteshvabhayam dadyat bhutebhyastasya no bhayam| yadrig vitiryate danam tadrigasadyate phalam||   हिंदी अर्थ: जो प्राणियों को अभय देता…

यो ददाति सहस्त्राणि गवामश्व शतानि च। yo dadati sahastrani gavamashva shatani cha

यो ददाति सहस्त्राणि गवामश्व शतानि च। अभयं सर्वसत्वेभ्य स्तद्दानमितिचोच्यते॥ yo dadati sahastrani gavamashva shatani cha| abhayam sarvasatvebhya staddanamitichochyate|| हिंदी अर्थ: जो हजारों गाय और सैंकडो घोड़े दान देता है, सभी…

पिता पर संस्कृत श्लोक हिंदी अर्थ सहित | Sanskrit Shlok on Father Father’s Day

पिता पर संस्कृत श्लोक हिंदी अर्थ सहित | Sanskrit Shlok on Father पिता शब्द ‘पा रक्षणे’ धातु से निष्पन्न होता है। ‘यः पाति स पिता’ जो रक्षा करता है, वह…

पर्यावरण वृक्षारोपण प्रकृति पर संस्कृत श्लोक | Sanskrit slokas on environment nature with meaning in Hindi

पर्यावरण वृक्षारोपण पर संस्कृत श्लोक with Hindi Meaning Sanskrit slokas on environment with meaning in Hindi श्रीमद्भागवत में श्रीकृष्ण युधिष्ठिर को वृक्षों का महत्त्व बताते हुये कहते हैं; पश्यैतान् महाभागान्…

error: Content is the copyright of Shivesh Pratap.