अचिन्त्यमतिदुःसहं त्रिविधदुःखमेनोऽर्जितं चतुर्विधगतिश्रितं भवभृता न किं प्राप्यते । acintyamatiduḥsahaṃ trividhaduḥkhameno’rjitaṃ caturvidhagatiśritaṃ bhavabhṛtā na kiṃ prāpyate |

Spread the love! Please share!!

Sanskrit quote nr. 349 (Maha-subhashita-samgraha)
Sanskrit text:
अचिन्त्यमतिदुःसहं त्रिविधदुःखमेनोऽर्जितं चतुर्विधगतिश्रितं भवभृता न किं प्राप्यते ।
शरीरमसुखाकरं जगति गृह्णता मुञ्चता तनोति न तथाप्ययं विरतिमूर्जितां पापतः ॥

acintyamatiduḥsahaṃ trividhaduḥkhameno’rjitaṃ caturvidhagatiśritaṃ bhavabhṛtā na kiṃ prāpyate |
śarīramasukhākaraṃ jagati gṛhṇatā muñcatā tanoti na tathāpyayaṃ viratimūrjitāṃ pāpataḥ ||

Facebook Comments

Spread the love! Please share!!

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is the copyright of Shivesh Pratap.