स्वभाव पर संस्कृत श्लोक | Sanskrit Shlokas on Human Nature with Meaning

स्वभाव पर संस्कृत श्लोक | Sanskrit Shlokas on Human Nature with Meaning न तेजस्तेजस्वी प्रसृतमपरेषां प्रसहते । स तस्य स्वो भावः प्रकृति नियतत्वादकृतकः ॥ तेजस्वी इन्सान दूसरे के तेज को…

बुद्धिमत्ता पर सुभाषितानि | Sanskrit Subhashitani Shlokas on Intelligence with Hindi Meaning

बुद्धिमत्ता पर सुभाषितानि | Sanskrit Subhashitani Shlokas on Intelligence with Hindi Meaning   देशाटनं पण्डित मित्रता च वाराङ्गना राजसभा प्रवेशः । अनेकशास्त्रार्थ विलोकनं च चातुर्य मूलानि भवन्ति पञ्च ॥ देशाटन, बुद्धिमान से…

परोपकार संस्कृत श्लोक | Sanskrit Slokas on Paropkar with Hindi Meaning

परोपकार संस्कृत श्लोक | Sanskrit Slokas on Paropkar with Hindi Meaning   आत्मार्थं जीवलोकेऽस्मिन् को न जीवति मानवः । परं परोपकारार्थं यो जीवति स जीवति ॥ इस जीवलोक में स्वयं…

error: Content is the copyright of Shivesh Pratap.