विदुर नीति | Vidur Niti

यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे | yasya krityam na jananti mantram va mantritam pare

गोपनीयता के महत्व पर श्लोक यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे | कृतमेवास्य जानन्ति स वै पण्डित उच्यते…

2 years ago

क्षिप्रं विजानाति चिरं शृणोति विज्ञाय चार्थं भजते न कामात | kshipram vijanati chiram shrinoti vijnaya chartham bhajate na kamata

एक विद्वान व्यक्ति के लक्षण पर श्लोक क्षिप्रं विजानाति चिरं शृणोति विज्ञाय चार्थं भजते न कामात | ना संपृष्टो व्युपयुङ्क्ते…

2 years ago

अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च | amitram kurute mitram mitram dveshti hinasti cha

मूर्खों की मित्रता के लक्षण पर श्लोक अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च | कर्म चारभते दुष्टं तमाहुर्मूढचेतसम् ||…

2 years ago

अनाहूतः प्रविशति अपृष्टो बहु भाषते | anahutah pravishati aprishto bahu bhashate

मूर्ख और दुष्ट प्रकृति के व्यक्ति पर श्लोक अनाहूतः प्रविशति अपृष्टो बहु भाषते | अविश्वस्ते विश्वसति मूढचेता नराधमः || -…

2 years ago

ईर्ष्यी घृणि न संतुष्टः क्रोधिनो नित्यशङ्कितः | irshyi ghrini na santushtah krodhino nityashankitah

दुःखी व्यक्ति पर श्लोक ईर्ष्यी घृणि न संतुष्टः क्रोधिनो नित्यशङ्कितः | परभाग्योपजीवी च षडेते नित्य दुःखिता || - विदुर नीति…

2 years ago