Uncategorized

अज्ञानामविरामलौकिकवचोभाजाममीषां पुनर् मन्त्रोच्चारण एव पर्यवसितं मौनव्रतं कर्मसु । ajñānāmavirāmalaukikavacobhājāmamīṣāṃ punar mantroccāraṇa eva paryavasitaṃ maunavrataṃ karmasu |

Sanskrit quote nr. 448 (Maha-subhashita-samgraha) Sanskrit text: अज्ञानामविरामलौकिकवचोभाजाममीषां पुनर् मन्त्रोच्चारण एव पर्यवसितं मौनव्रतं कर्मसु । ग्रामायव्ययलेखनेन नयतां कालानशेषानहो पारंपर्यत ईदृशामिह…

2 years ago

अज्ञानामवनीभुजामहरः स्वर्णाभिषेकोत्सवाज् ज्ञातुः श्रीयुवरङ्गभूपरसिकश्लाघैव संमानना । ajñānāmavanībhujāmaharaḥ svarṇābhiṣekotsavāj jñātuḥ śrīyuvaraṅgabhūparasikaślāghaiva saṃmānanā |

Sanskrit quote nr. 447 (Maha-subhashita-samgraha) Sanskrit text: अज्ञानामवनीभुजामहरः स्वर्णाभिषेकोत्सवाज् ज्ञातुः श्रीयुवरङ्गभूपरसिकश्लाघैव संमानना । सारासारविवेकशून्यरमणीसंभोगसाम्राज्यतः सारज्ञेन्दुमुखीविलोककपटश्चातुर्ययूनां मुदे ॥ ajñānāmavanībhujāmaharaḥ svarṇābhiṣekotsavāj jñātuḥ…

2 years ago

अज्ञानान्निरयं याति तथाज्ञानेन दुर्गतिम् । ajñānānnirayaṃ yāti tathājñānena durgatim |

Sanskrit quote nr. 446 (Maha-subhashita-samgraha) Sanskrit text: अज्ञानान्निरयं याति तथाज्ञानेन दुर्गतिम् । अज्ञानात् क्लेशमाप्नोति तथापत्सु निमज्जति ॥ ajñānānnirayaṃ yāti tathājñānena…

2 years ago

अज्ञानान्धमबान्धवं कवलितं रक्षोभिरक्षाभिधैः क्षिप्तं मोहमहान्धकूपकुहरे दुर्हृद्भिराभ्य्न्तरैः । ajñānāndhamabāndhavaṃ kavalitaṃ rakṣobhirakṣābhidhaiḥ kṣiptaṃ mohamahāndhakūpakuhare durhṛdbhirābhyntaraiḥ |

Sanskrit quote nr. 445 (Maha-subhashita-samgraha) Sanskrit text: अज्ञानान्धमबान्धवं कवलितं रक्षोभिरक्षाभिधैः क्षिप्तं मोहमहान्धकूपकुहरे दुर्हृद्भिराभ्य्न्तरैः । क्रन्दन्तं शरणागतं गतधृतिं सर्वापदामास्पदं मा मां…

2 years ago

अज्ञानाद्यदि वाधिपत्यरभसादस्मत्परोक्षं हृता सीतेयं प्रविमुच्यतां शठ मरुत्पुत्रस्य हस्तेऽधुना । ajñānādyadi vādhipatyarabhasādasmatparokṣaṃ hṛtā sīteyaṃ pravimucyatāṃ śaṭha marutputrasya haste’dhunā |

Sanskrit quote nr. 444 (Maha-subhashita-samgraha) Sanskrit text: अज्ञानाद्यदि वाधिपत्यरभसादस्मत्परोक्षं हृता सीतेयं प्रविमुच्यतां शठ मरुत्पुत्रस्य हस्तेऽधुना । नो चेल् लक्ष्मणमुक्तमार्गणगणच्छेदोच्छलच्छोणित- च्छत्रच्छन्नदिगन्तमन्तकपुरं…

2 years ago

अज्ञानाद्यदि वा ज्ञानात् कृत्वा कर्म विगर्हितम् । ajñānādyadi vā jñānāt kṛtvā karma vigarhitam |

Sanskrit quote nr. 443 (Maha-subhashita-samgraha) Sanskrit text: अज्ञानाद्यदि वा ज्ञानात् कृत्वा कर्म विगर्हितम् । तस्माद् विमुक्तिमन्विच्छन् द्वितीयं न समाचरेत् ॥…

2 years ago

अज्ञानाज्ज्ञानतो वापि यद्दुरुक्तमुदाहृतम् । ajñānājjñānato vāpi yadduruktamudāhṛtam |

Sanskrit quote nr. 442 (Maha-subhashita-samgraha) Sanskrit text: अज्ञानाज्ज्ञानतो वापि यद्दुरुक्तमुदाहृतम् । तत् क्षन्तव्यं युवाभ्यां मे कृत्वा प्रीतिपरं मनः ॥ ajñānājjñānato…

2 years ago

अज्ञानात् कुरुते श्राद्धं योऽभिश्रवणवर्जितम् । ajñānāt kurute śrāddhaṃ yo’bhiśravaṇavarjitam |

Sanskrit quote nr. 441 (Maha-subhashita-samgraha) Sanskrit text: अज्ञानात् कुरुते श्राद्धं योऽभिश्रवणवर्जितम् । श्राद्धहन्ता भवेत्कर्ता निराशाः पितरो गताः ॥ ajñānāt kurute…

2 years ago

अज्ञानाज्ज्ञानतो वापि जम्बूर्येन प्ररोपिता । ajñānājjñānato vāpi jambūryena praropitā |

Sanskrit quote nr. 440 (Maha-subhashita-samgraha) Sanskrit text: अज्ञानाज्ज्ञानतो वापि जम्बूर्येन प्ररोपिता । गृहेऽपि स वसन्नित्यं यतिधर्मेण युज्यते ॥ ajñānājjñānato vāpi…

2 years ago

अज्ञानवलितो बाल्ये मदमूढश्च यौवने । ajñānavalito bālye madamūḍhaśca yauvane |

Sanskrit quote nr. 439 (Maha-subhashita-samgraha) Sanskrit text: अज्ञानवलितो बाल्ये मदमूढश्च यौवने । वार्द्धके विह्वलाङ्गश्च कदा कुशलभाग्जनः ॥ ajñānavalito bālye madamūḍhaśca…

2 years ago