Uncategorized

बाइबिल और कुरान में कुछ महत्वपूर्ण अंतर

बाइबिल और कुरान में कुछ महत्वपूर्ण अंतर बाइबिल और कुरान दोनों क्रमशः इस्लाम और ईसाई धर्म के अनुयायियों द्वारा पवित्र…

1 year ago

Difference between Bible and Quran

Difference between Bible and Quran Both the Bible and the Quran are revered as holy texts by the followers of…

1 year ago

पुण्यतिथि पर रुला देने वाला लाल बहादुर शास्त्री जी का यह संस्मरण

पुण्यतिथि पर रुला देने वाला लाल बहादुर शास्त्री जी का यह संस्मरण  आज ही के दिन शास्त्री जी ताशकंद में…

1 year ago

अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति । ajñaścāśraddadhānaśca saṃśayātmā vinaśyati |

Sanskrit quote nr. 455 (Maha-subhashita-samgraha) Sanskrit text: अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति । नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥ ajñaścāśraddadhānaśca…

2 years ago

अज्ञानोपहतो बाल्ये यौवने मदनाहतः । ajñānopahato bālye yauvane madanāhataḥ |

Sanskrit quote nr. 454 (Maha-subhashita-samgraha) Sanskrit text: अज्ञानोपहतो बाल्ये यौवने मदनाहतः । शेषे कलत्रचिन्तार्तः किं करोतु कदा जनः ॥ ajñānopahato…

2 years ago

अज्ञानैकहतो बाल्ये यौवने गृहतत्परः । ajñānaikahato bālye yauvane gṛhatatparaḥ |

Sanskrit quote nr. 453 (Maha-subhashita-samgraha) Sanskrit text: अज्ञानैकहतो बाल्ये यौवने गृहतत्परः । वार्धकेऽपत्यचिन्तार्तः कर्मभिर्बध्यते पुनः ॥ ajñānaikahato bālye yauvane gṛhatatparaḥ…

2 years ago

अज्ञानेनावृतो लोको लोभेन च वशीकृतः । ajñānenāvṛto loko lobhena ca vaśīkṛtaḥ |

Sanskrit quote nr. 452 (Maha-subhashita-samgraha) Sanskrit text: अज्ञानेनावृतो लोको लोभेन च वशीकृतः । सङ्गन बहुभिर्नष्टस् तेन स्वर्गं न गच्छति ॥…

2 years ago

अज्ञानेनावृतो लोको मात्सर्यान्न प्रकाशते । ajñānenāvṛto loko mātsaryānna prakāśate |

Sanskrit quote nr. 451 (Maha-subhashita-samgraha) Sanskrit text: अज्ञानेनावृतो लोको मात्सर्यान्न प्रकाशते । लोभात् त्यजति मित्राणि सङ्गात् स्वर्गं न गच्छति ॥…

2 years ago

अज्ञानेनापिहिते विज्ञाने कर्म किं कुरुते । ajñānenāpihite vijñāne karma kiṃ kurute |

Sanskrit quote nr. 450 (Maha-subhashita-samgraha) Sanskrit text: अज्ञानेनापिहिते विज्ञाने कर्म किं कुरुते । विकले चक्षुषि तमसा व्यादाय मुखं किमीक्षेत ॥…

2 years ago

अज्ञानेन पराङ्मुखीं परिभवादाश्लिष्य मां दुःखितां किं लब्धं शठ दुर्नयेन नयता सौभाग्यमेतां दशाम् । ajñānena parāṅmukhīṃ paribhavādāśliṣya māṃ duḥkhitāṃ kiṃ labdhaṃ śaṭha durnayena nayatā saubhāgyametāṃ daśām |

Sanskrit quote nr. 449 (Maha-subhashita-samgraha) Sanskrit text: अज्ञानेन पराङ्मुखीं परिभवादाश्लिष्य मां दुःखितां किं लब्धं शठ दुर्नयेन नयता सौभाग्यमेतां दशाम् ।…

2 years ago