Maha Subhashita Samgraha

अंशुकं हृतवता तनुबाहुस्वस्तिकापिहितमुग्धकुचाग्रा । aṃśukaṃ hṛtavatā tanubāhusvastikāpihitamugdhakucāgrā |

महासुभाषितसंग्रह (Mahāsubhāṣitasaṃgraha) श्लोक 2 Sanskrit text: अंशुकं हृतवता तनुबाहुस्वस्तिकापिहितमुग्धकुचाग्रा । भिन्नशङ्खवलयं परिणेत्रा पर्यरम्भि रभसादचिरोढा ॥ aṃśukaṃ hṛtavatā tanubāhusvastikāpihitamugdhakucāgrā | bhinnaśaṅkhavalayaṃ…

2 years ago

अंशवस्तव निशाकर नूनं कल्पितास्तरुणकेतकखण्डैः। aṃśavastava niśākara nūnaṃ kalpitāstaruṇaketakakhaṇḍaiḥ |

महासुभाषितसंग्रह (Mahāsubhāṣitasaṃgraha) श्लोक 1   अंशवस्तव निशाकर नूनं कल्पितास्तरुणकेतकखण्डैः । येन पाण्डुरतरद्युतयो नः कण्टकैरिव तुदन्ति शरीरम् ॥ aṃśavastava niśākara nūnaṃ…

2 years ago